वांछित मन्त्र चुनें

यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः । यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥

अंग्रेज़ी लिप्यंतरण

yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ | yānti śubhrā riṇann apaḥ ||

पद पाठ

यत् । ए॒षा॒म् । पृष॑तीः । रथे॑ । प्रष्टिः॑ । वह॑ति । रोहि॑तः । यान्ति॑ । शु॒भ्राः । रि॒णन् । अ॒पः ॥ ८.७.२८

ऋग्वेद » मण्डल:8» सूक्त:7» मन्त्र:28 | अष्टक:5» अध्याय:8» वर्ग:23» मन्त्र:3 | मण्डल:8» अनुवाक:2» मन्त्र:28


बार पढ़ा गया

शिव शंकर शर्मा

प्राणायाम का फल दिखलाते हैं।

पदार्थान्वयभाषाः - (यद्) जब (प्रष्टिः) अतिशीघ्रगामी (रोहितः) ईश्वर की ओर रागवान् मन (एषाम्) इन प्राणों के (रथे) रमणीय शरीर में स्थित (पृषतीः) जलपूर्ण नाड़ियों अथवा इन्द्रियों की गतियों को (वहति) ईश्वर की ओर ले चलता है, तब (शुभ्राः) शुद्ध=सात्त्विक (अपः) करुणरसपूर्ण जल (यान्ति) निकल आते हैं, (रिणन्) अवश्य निकलते हैं ॥२८॥
भावार्थभाषाः - जब भगवान् की ओर मन जाता है, तब नयन से करुणरस निकलने लगते हैं ॥२८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत्) जब (एषाम्) इनको (प्रष्टिः) शीघ्रगामी सारथी (रथे) रथ में चढ़ाकर (पृषती) जलसम्बन्धी स्थलियों की ओर (वहति) ले जाता है, तब वे (शुभ्राः, अपः) जलों को स्वच्छ (रिणन्) करते हुए (यान्ति) जाते हैं ॥२८॥
भावार्थभाषाः - इस मन्त्र का भाव यह है कि पदार्थविद्यावेत्ता पुरुषों का यह भी कर्तव्य है कि वह युद्धसम्बन्धी जलों का भी संशोधन करें, ताकि किसी प्रकार का जलसम्बन्धी रोग उत्पन्न न हो ॥२८॥
बार पढ़ा गया

शिव शंकर शर्मा

प्राणायामफलं दर्शयति।

पदार्थान्वयभाषाः - यद्=यदा। एषां मरुताम्=प्राणानाम्। रथे=रमणीये शरीरे। स्थिताः। पृषतीः=जलपूर्णा नाडीः इन्द्रियाणां गतीर्वा। प्रष्टिः=प्राशुः=शीघ्रगामी। रोहितो रागवन्मनः। वहति। तदा। शुभ्राः=शुद्धाः=सात्त्विकाः। अपः=आपो जलानि। यान्ति। रिणन्=निर्गच्छन्ति=प्रवहन्ति ॥२८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत्) यदा (एषाम्) इमान् “कर्मणि षष्ठी” (प्रष्टिः) शीघ्रगामी सारथिः (रथे) रथे उपवेश्य (पृषतीः) सेचनीयस्थलीः प्रति (वहति) प्रापयति तदा (शुभ्राः, अपः) स्वच्छजलानि (रिणन्) उत्पादयन्तः (यान्ति) गच्छन्ति ॥२८॥